Declension table of ?ghātayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghātayiṣyamāṇam ghātayiṣyamāṇe ghātayiṣyamāṇāni
Vocativeghātayiṣyamāṇa ghātayiṣyamāṇe ghātayiṣyamāṇāni
Accusativeghātayiṣyamāṇam ghātayiṣyamāṇe ghātayiṣyamāṇāni
Instrumentalghātayiṣyamāṇena ghātayiṣyamāṇābhyām ghātayiṣyamāṇaiḥ
Dativeghātayiṣyamāṇāya ghātayiṣyamāṇābhyām ghātayiṣyamāṇebhyaḥ
Ablativeghātayiṣyamāṇāt ghātayiṣyamāṇābhyām ghātayiṣyamāṇebhyaḥ
Genitiveghātayiṣyamāṇasya ghātayiṣyamāṇayoḥ ghātayiṣyamāṇānām
Locativeghātayiṣyamāṇe ghātayiṣyamāṇayoḥ ghātayiṣyamāṇeṣu

Compound ghātayiṣyamāṇa -

Adverb -ghātayiṣyamāṇam -ghātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria