Declension table of ?haniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehaniṣyamāṇaḥ haniṣyamāṇau haniṣyamāṇāḥ
Vocativehaniṣyamāṇa haniṣyamāṇau haniṣyamāṇāḥ
Accusativehaniṣyamāṇam haniṣyamāṇau haniṣyamāṇān
Instrumentalhaniṣyamāṇena haniṣyamāṇābhyām haniṣyamāṇaiḥ haniṣyamāṇebhiḥ
Dativehaniṣyamāṇāya haniṣyamāṇābhyām haniṣyamāṇebhyaḥ
Ablativehaniṣyamāṇāt haniṣyamāṇābhyām haniṣyamāṇebhyaḥ
Genitivehaniṣyamāṇasya haniṣyamāṇayoḥ haniṣyamāṇānām
Locativehaniṣyamāṇe haniṣyamāṇayoḥ haniṣyamāṇeṣu

Compound haniṣyamāṇa -

Adverb -haniṣyamāṇam -haniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria