Declension table of hantavya

Deva

MasculineSingularDualPlural
Nominativehantavyaḥ hantavyau hantavyāḥ
Vocativehantavya hantavyau hantavyāḥ
Accusativehantavyam hantavyau hantavyān
Instrumentalhantavyena hantavyābhyām hantavyaiḥ hantavyebhiḥ
Dativehantavyāya hantavyābhyām hantavyebhyaḥ
Ablativehantavyāt hantavyābhyām hantavyebhyaḥ
Genitivehantavyasya hantavyayoḥ hantavyānām
Locativehantavye hantavyayoḥ hantavyeṣu

Compound hantavya -

Adverb -hantavyam -hantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria