Declension table of ?jighāṃsat

Deva

MasculineSingularDualPlural
Nominativejighāṃsan jighāṃsantau jighāṃsantaḥ
Vocativejighāṃsan jighāṃsantau jighāṃsantaḥ
Accusativejighāṃsantam jighāṃsantau jighāṃsataḥ
Instrumentaljighāṃsatā jighāṃsadbhyām jighāṃsadbhiḥ
Dativejighāṃsate jighāṃsadbhyām jighāṃsadbhyaḥ
Ablativejighāṃsataḥ jighāṃsadbhyām jighāṃsadbhyaḥ
Genitivejighāṃsataḥ jighāṃsatoḥ jighāṃsatām
Locativejighāṃsati jighāṃsatoḥ jighāṃsatsu

Compound jighāṃsat -

Adverb -jighāṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria