Declension table of ?ghātayiṣyat

Deva

MasculineSingularDualPlural
Nominativeghātayiṣyan ghātayiṣyantau ghātayiṣyantaḥ
Vocativeghātayiṣyan ghātayiṣyantau ghātayiṣyantaḥ
Accusativeghātayiṣyantam ghātayiṣyantau ghātayiṣyataḥ
Instrumentalghātayiṣyatā ghātayiṣyadbhyām ghātayiṣyadbhiḥ
Dativeghātayiṣyate ghātayiṣyadbhyām ghātayiṣyadbhyaḥ
Ablativeghātayiṣyataḥ ghātayiṣyadbhyām ghātayiṣyadbhyaḥ
Genitiveghātayiṣyataḥ ghātayiṣyatoḥ ghātayiṣyatām
Locativeghātayiṣyati ghātayiṣyatoḥ ghātayiṣyatsu

Compound ghātayiṣyat -

Adverb -ghātayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria