Conjugation tables of śikṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśikṣāmi śikṣāvaḥ śikṣāmaḥ
Secondśikṣasi śikṣathaḥ śikṣatha
Thirdśikṣati śikṣataḥ śikṣanti


MiddleSingularDualPlural
Firstśikṣe śikṣāvahe śikṣāmahe
Secondśikṣase śikṣethe śikṣadhve
Thirdśikṣate śikṣete śikṣante


PassiveSingularDualPlural
Firstśikṣye śikṣyāvahe śikṣyāmahe
Secondśikṣyase śikṣyethe śikṣyadhve
Thirdśikṣyate śikṣyete śikṣyante


Imperfect

ActiveSingularDualPlural
Firstaśikṣam aśikṣāva aśikṣāma
Secondaśikṣaḥ aśikṣatam aśikṣata
Thirdaśikṣat aśikṣatām aśikṣan


MiddleSingularDualPlural
Firstaśikṣe aśikṣāvahi aśikṣāmahi
Secondaśikṣathāḥ aśikṣethām aśikṣadhvam
Thirdaśikṣata aśikṣetām aśikṣanta


PassiveSingularDualPlural
Firstaśikṣye aśikṣyāvahi aśikṣyāmahi
Secondaśikṣyathāḥ aśikṣyethām aśikṣyadhvam
Thirdaśikṣyata aśikṣyetām aśikṣyanta


Optative

ActiveSingularDualPlural
Firstśikṣeyam śikṣeva śikṣema
Secondśikṣeḥ śikṣetam śikṣeta
Thirdśikṣet śikṣetām śikṣeyuḥ


MiddleSingularDualPlural
Firstśikṣeya śikṣevahi śikṣemahi
Secondśikṣethāḥ śikṣeyāthām śikṣedhvam
Thirdśikṣeta śikṣeyātām śikṣeran


PassiveSingularDualPlural
Firstśikṣyeya śikṣyevahi śikṣyemahi
Secondśikṣyethāḥ śikṣyeyāthām śikṣyedhvam
Thirdśikṣyeta śikṣyeyātām śikṣyeran


Imperative

ActiveSingularDualPlural
Firstśikṣāṇi śikṣāva śikṣāma
Secondśikṣa śikṣatam śikṣata
Thirdśikṣatu śikṣatām śikṣantu


MiddleSingularDualPlural
Firstśikṣai śikṣāvahai śikṣāmahai
Secondśikṣasva śikṣethām śikṣadhvam
Thirdśikṣatām śikṣetām śikṣantām


PassiveSingularDualPlural
Firstśikṣyai śikṣyāvahai śikṣyāmahai
Secondśikṣyasva śikṣyethām śikṣyadhvam
Thirdśikṣyatām śikṣyetām śikṣyantām


Future

ActiveSingularDualPlural
Firstśikṣiṣyāmi śikṣiṣyāvaḥ śikṣiṣyāmaḥ
Secondśikṣiṣyasi śikṣiṣyathaḥ śikṣiṣyatha
Thirdśikṣiṣyati śikṣiṣyataḥ śikṣiṣyanti


MiddleSingularDualPlural
Firstśikṣiṣye śikṣiṣyāvahe śikṣiṣyāmahe
Secondśikṣiṣyase śikṣiṣyethe śikṣiṣyadhve
Thirdśikṣiṣyate śikṣiṣyete śikṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśikṣitāsmi śikṣitāsvaḥ śikṣitāsmaḥ
Secondśikṣitāsi śikṣitāsthaḥ śikṣitāstha
Thirdśikṣitā śikṣitārau śikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśikṣa śiśikṣiva śiśikṣima
Secondśiśikṣitha śiśikṣathuḥ śiśikṣa
Thirdśiśikṣa śiśikṣatuḥ śiśikṣuḥ


MiddleSingularDualPlural
Firstśiśikṣe śiśikṣivahe śiśikṣimahe
Secondśiśikṣiṣe śiśikṣāthe śiśikṣidhve
Thirdśiśikṣe śiśikṣāte śiśikṣire


Benedictive

ActiveSingularDualPlural
Firstśikṣyāsam śikṣyāsva śikṣyāsma
Secondśikṣyāḥ śikṣyāstam śikṣyāsta
Thirdśikṣyāt śikṣyāstām śikṣyāsuḥ

Participles

Past Passive Participle
śikṣita m. n. śikṣitā f.

Past Active Participle
śikṣitavat m. n. śikṣitavatī f.

Present Active Participle
śikṣat m. n. śikṣantī f.

Present Middle Participle
śikṣamāṇa m. n. śikṣamāṇā f.

Present Passive Participle
śikṣyamāṇa m. n. śikṣyamāṇā f.

Future Active Participle
śikṣiṣyat m. n. śikṣiṣyantī f.

Future Middle Participle
śikṣiṣyamāṇa m. n. śikṣiṣyamāṇā f.

Future Passive Participle
śikṣitavya m. n. śikṣitavyā f.

Future Passive Participle
śikṣya m. n. śikṣyā f.

Future Passive Participle
śikṣaṇīya m. n. śikṣaṇīyā f.

Perfect Active Participle
śiśikṣvas m. n. śiśikṣuṣī f.

Perfect Middle Participle
śiśikṣāṇa m. n. śiśikṣāṇā f.

Indeclinable forms

Infinitive
śikṣitum

Absolutive
śikṣitvā

Absolutive
-śikṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśikṣayāmi śikṣayāvaḥ śikṣayāmaḥ
Secondśikṣayasi śikṣayathaḥ śikṣayatha
Thirdśikṣayati śikṣayataḥ śikṣayanti


MiddleSingularDualPlural
Firstśikṣaye śikṣayāvahe śikṣayāmahe
Secondśikṣayase śikṣayethe śikṣayadhve
Thirdśikṣayate śikṣayete śikṣayante


PassiveSingularDualPlural
Firstśikṣye śikṣyāvahe śikṣyāmahe
Secondśikṣyase śikṣyethe śikṣyadhve
Thirdśikṣyate śikṣyete śikṣyante


Imperfect

ActiveSingularDualPlural
Firstaśikṣayam aśikṣayāva aśikṣayāma
Secondaśikṣayaḥ aśikṣayatam aśikṣayata
Thirdaśikṣayat aśikṣayatām aśikṣayan


MiddleSingularDualPlural
Firstaśikṣaye aśikṣayāvahi aśikṣayāmahi
Secondaśikṣayathāḥ aśikṣayethām aśikṣayadhvam
Thirdaśikṣayata aśikṣayetām aśikṣayanta


PassiveSingularDualPlural
Firstaśikṣye aśikṣyāvahi aśikṣyāmahi
Secondaśikṣyathāḥ aśikṣyethām aśikṣyadhvam
Thirdaśikṣyata aśikṣyetām aśikṣyanta


Optative

ActiveSingularDualPlural
Firstśikṣayeyam śikṣayeva śikṣayema
Secondśikṣayeḥ śikṣayetam śikṣayeta
Thirdśikṣayet śikṣayetām śikṣayeyuḥ


MiddleSingularDualPlural
Firstśikṣayeya śikṣayevahi śikṣayemahi
Secondśikṣayethāḥ śikṣayeyāthām śikṣayedhvam
Thirdśikṣayeta śikṣayeyātām śikṣayeran


PassiveSingularDualPlural
Firstśikṣyeya śikṣyevahi śikṣyemahi
Secondśikṣyethāḥ śikṣyeyāthām śikṣyedhvam
Thirdśikṣyeta śikṣyeyātām śikṣyeran


Imperative

ActiveSingularDualPlural
Firstśikṣayāṇi śikṣayāva śikṣayāma
Secondśikṣaya śikṣayatam śikṣayata
Thirdśikṣayatu śikṣayatām śikṣayantu


MiddleSingularDualPlural
Firstśikṣayai śikṣayāvahai śikṣayāmahai
Secondśikṣayasva śikṣayethām śikṣayadhvam
Thirdśikṣayatām śikṣayetām śikṣayantām


PassiveSingularDualPlural
Firstśikṣyai śikṣyāvahai śikṣyāmahai
Secondśikṣyasva śikṣyethām śikṣyadhvam
Thirdśikṣyatām śikṣyetām śikṣyantām


Future

ActiveSingularDualPlural
Firstśikṣayiṣyāmi śikṣayiṣyāvaḥ śikṣayiṣyāmaḥ
Secondśikṣayiṣyasi śikṣayiṣyathaḥ śikṣayiṣyatha
Thirdśikṣayiṣyati śikṣayiṣyataḥ śikṣayiṣyanti


MiddleSingularDualPlural
Firstśikṣayiṣye śikṣayiṣyāvahe śikṣayiṣyāmahe
Secondśikṣayiṣyase śikṣayiṣyethe śikṣayiṣyadhve
Thirdśikṣayiṣyate śikṣayiṣyete śikṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśikṣayitāsmi śikṣayitāsvaḥ śikṣayitāsmaḥ
Secondśikṣayitāsi śikṣayitāsthaḥ śikṣayitāstha
Thirdśikṣayitā śikṣayitārau śikṣayitāraḥ

Participles

Past Passive Participle
śikṣita m. n. śikṣitā f.

Past Active Participle
śikṣitavat m. n. śikṣitavatī f.

Present Active Participle
śikṣayat m. n. śikṣayantī f.

Present Middle Participle
śikṣayamāṇa m. n. śikṣayamāṇā f.

Present Passive Participle
śikṣyamāṇa m. n. śikṣyamāṇā f.

Future Active Participle
śikṣayiṣyat m. n. śikṣayiṣyantī f.

Future Middle Participle
śikṣayiṣyamāṇa m. n. śikṣayiṣyamāṇā f.

Future Passive Participle
śikṣya m. n. śikṣyā f.

Future Passive Participle
śikṣaṇīya m. n. śikṣaṇīyā f.

Future Passive Participle
śikṣayitavya m. n. śikṣayitavyā f.

Indeclinable forms

Infinitive
śikṣayitum

Absolutive
śikṣayitvā

Absolutive
-śikṣya

Periphrastic Perfect
śikṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria