Declension table of ?śikṣayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayitavyam | śikṣayitavye | śikṣayitavyāni |
Vocative | śikṣayitavya | śikṣayitavye | śikṣayitavyāni |
Accusative | śikṣayitavyam | śikṣayitavye | śikṣayitavyāni |
Instrumental | śikṣayitavyena | śikṣayitavyābhyām | śikṣayitavyaiḥ |
Dative | śikṣayitavyāya | śikṣayitavyābhyām | śikṣayitavyebhyaḥ |
Ablative | śikṣayitavyāt | śikṣayitavyābhyām | śikṣayitavyebhyaḥ |
Genitive | śikṣayitavyasya | śikṣayitavyayoḥ | śikṣayitavyānām |
Locative | śikṣayitavye | śikṣayitavyayoḥ | śikṣayitavyeṣu |