Declension table of ?śikṣayitavya

Deva

NeuterSingularDualPlural
Nominativeśikṣayitavyam śikṣayitavye śikṣayitavyāni
Vocativeśikṣayitavya śikṣayitavye śikṣayitavyāni
Accusativeśikṣayitavyam śikṣayitavye śikṣayitavyāni
Instrumentalśikṣayitavyena śikṣayitavyābhyām śikṣayitavyaiḥ
Dativeśikṣayitavyāya śikṣayitavyābhyām śikṣayitavyebhyaḥ
Ablativeśikṣayitavyāt śikṣayitavyābhyām śikṣayitavyebhyaḥ
Genitiveśikṣayitavyasya śikṣayitavyayoḥ śikṣayitavyānām
Locativeśikṣayitavye śikṣayitavyayoḥ śikṣayitavyeṣu

Compound śikṣayitavya -

Adverb -śikṣayitavyam -śikṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria