Declension table of ?śikṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeśikṣiṣyat śikṣiṣyantī śikṣiṣyatī śikṣiṣyanti
Vocativeśikṣiṣyat śikṣiṣyantī śikṣiṣyatī śikṣiṣyanti
Accusativeśikṣiṣyat śikṣiṣyantī śikṣiṣyatī śikṣiṣyanti
Instrumentalśikṣiṣyatā śikṣiṣyadbhyām śikṣiṣyadbhiḥ
Dativeśikṣiṣyate śikṣiṣyadbhyām śikṣiṣyadbhyaḥ
Ablativeśikṣiṣyataḥ śikṣiṣyadbhyām śikṣiṣyadbhyaḥ
Genitiveśikṣiṣyataḥ śikṣiṣyatoḥ śikṣiṣyatām
Locativeśikṣiṣyati śikṣiṣyatoḥ śikṣiṣyatsu

Adverb -śikṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria