Declension table of ?śikṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśikṣiṣyamāṇā śikṣiṣyamāṇe śikṣiṣyamāṇāḥ
Vocativeśikṣiṣyamāṇe śikṣiṣyamāṇe śikṣiṣyamāṇāḥ
Accusativeśikṣiṣyamāṇām śikṣiṣyamāṇe śikṣiṣyamāṇāḥ
Instrumentalśikṣiṣyamāṇayā śikṣiṣyamāṇābhyām śikṣiṣyamāṇābhiḥ
Dativeśikṣiṣyamāṇāyai śikṣiṣyamāṇābhyām śikṣiṣyamāṇābhyaḥ
Ablativeśikṣiṣyamāṇāyāḥ śikṣiṣyamāṇābhyām śikṣiṣyamāṇābhyaḥ
Genitiveśikṣiṣyamāṇāyāḥ śikṣiṣyamāṇayoḥ śikṣiṣyamāṇānām
Locativeśikṣiṣyamāṇāyām śikṣiṣyamāṇayoḥ śikṣiṣyamāṇāsu

Adverb -śikṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria