Declension table of ?śikṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣiṣyamāṇā | śikṣiṣyamāṇe | śikṣiṣyamāṇāḥ |
Vocative | śikṣiṣyamāṇe | śikṣiṣyamāṇe | śikṣiṣyamāṇāḥ |
Accusative | śikṣiṣyamāṇām | śikṣiṣyamāṇe | śikṣiṣyamāṇāḥ |
Instrumental | śikṣiṣyamāṇayā | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇābhiḥ |
Dative | śikṣiṣyamāṇāyai | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇābhyaḥ |
Ablative | śikṣiṣyamāṇāyāḥ | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇābhyaḥ |
Genitive | śikṣiṣyamāṇāyāḥ | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇānām |
Locative | śikṣiṣyamāṇāyām | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇāsu |