Declension table of ?śikṣitā

Deva

FeminineSingularDualPlural
Nominativeśikṣitā śikṣite śikṣitāḥ
Vocativeśikṣite śikṣite śikṣitāḥ
Accusativeśikṣitām śikṣite śikṣitāḥ
Instrumentalśikṣitayā śikṣitābhyām śikṣitābhiḥ
Dativeśikṣitāyai śikṣitābhyām śikṣitābhyaḥ
Ablativeśikṣitāyāḥ śikṣitābhyām śikṣitābhyaḥ
Genitiveśikṣitāyāḥ śikṣitayoḥ śikṣitānām
Locativeśikṣitāyām śikṣitayoḥ śikṣitāsu

Adverb -śikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria