Declension table of ?śikṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣitavatī | śikṣitavatyau | śikṣitavatyaḥ |
Vocative | śikṣitavati | śikṣitavatyau | śikṣitavatyaḥ |
Accusative | śikṣitavatīm | śikṣitavatyau | śikṣitavatīḥ |
Instrumental | śikṣitavatyā | śikṣitavatībhyām | śikṣitavatībhiḥ |
Dative | śikṣitavatyai | śikṣitavatībhyām | śikṣitavatībhyaḥ |
Ablative | śikṣitavatyāḥ | śikṣitavatībhyām | śikṣitavatībhyaḥ |
Genitive | śikṣitavatyāḥ | śikṣitavatyoḥ | śikṣitavatīnām |
Locative | śikṣitavatyām | śikṣitavatyoḥ | śikṣitavatīṣu |