Declension table of ?śikṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣyamāṇam śikṣyamāṇe śikṣyamāṇāni
Vocativeśikṣyamāṇa śikṣyamāṇe śikṣyamāṇāni
Accusativeśikṣyamāṇam śikṣyamāṇe śikṣyamāṇāni
Instrumentalśikṣyamāṇena śikṣyamāṇābhyām śikṣyamāṇaiḥ
Dativeśikṣyamāṇāya śikṣyamāṇābhyām śikṣyamāṇebhyaḥ
Ablativeśikṣyamāṇāt śikṣyamāṇābhyām śikṣyamāṇebhyaḥ
Genitiveśikṣyamāṇasya śikṣyamāṇayoḥ śikṣyamāṇānām
Locativeśikṣyamāṇe śikṣyamāṇayoḥ śikṣyamāṇeṣu

Compound śikṣyamāṇa -

Adverb -śikṣyamāṇam -śikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria