Declension table of ?śikṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣyamāṇam | śikṣyamāṇe | śikṣyamāṇāni |
Vocative | śikṣyamāṇa | śikṣyamāṇe | śikṣyamāṇāni |
Accusative | śikṣyamāṇam | śikṣyamāṇe | śikṣyamāṇāni |
Instrumental | śikṣyamāṇena | śikṣyamāṇābhyām | śikṣyamāṇaiḥ |
Dative | śikṣyamāṇāya | śikṣyamāṇābhyām | śikṣyamāṇebhyaḥ |
Ablative | śikṣyamāṇāt | śikṣyamāṇābhyām | śikṣyamāṇebhyaḥ |
Genitive | śikṣyamāṇasya | śikṣyamāṇayoḥ | śikṣyamāṇānām |
Locative | śikṣyamāṇe | śikṣyamāṇayoḥ | śikṣyamāṇeṣu |