Declension table of ?śikṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣitavat | śikṣitavantī śikṣitavatī | śikṣitavanti |
Vocative | śikṣitavat | śikṣitavantī śikṣitavatī | śikṣitavanti |
Accusative | śikṣitavat | śikṣitavantī śikṣitavatī | śikṣitavanti |
Instrumental | śikṣitavatā | śikṣitavadbhyām | śikṣitavadbhiḥ |
Dative | śikṣitavate | śikṣitavadbhyām | śikṣitavadbhyaḥ |
Ablative | śikṣitavataḥ | śikṣitavadbhyām | śikṣitavadbhyaḥ |
Genitive | śikṣitavataḥ | śikṣitavatoḥ | śikṣitavatām |
Locative | śikṣitavati | śikṣitavatoḥ | śikṣitavatsu |