Declension table of ?śikṣitavat

Deva

NeuterSingularDualPlural
Nominativeśikṣitavat śikṣitavantī śikṣitavatī śikṣitavanti
Vocativeśikṣitavat śikṣitavantī śikṣitavatī śikṣitavanti
Accusativeśikṣitavat śikṣitavantī śikṣitavatī śikṣitavanti
Instrumentalśikṣitavatā śikṣitavadbhyām śikṣitavadbhiḥ
Dativeśikṣitavate śikṣitavadbhyām śikṣitavadbhyaḥ
Ablativeśikṣitavataḥ śikṣitavadbhyām śikṣitavadbhyaḥ
Genitiveśikṣitavataḥ śikṣitavatoḥ śikṣitavatām
Locativeśikṣitavati śikṣitavatoḥ śikṣitavatsu

Adverb -śikṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria