Declension table of ?śikṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣiṣyantī | śikṣiṣyantyau | śikṣiṣyantyaḥ |
Vocative | śikṣiṣyanti | śikṣiṣyantyau | śikṣiṣyantyaḥ |
Accusative | śikṣiṣyantīm | śikṣiṣyantyau | śikṣiṣyantīḥ |
Instrumental | śikṣiṣyantyā | śikṣiṣyantībhyām | śikṣiṣyantībhiḥ |
Dative | śikṣiṣyantyai | śikṣiṣyantībhyām | śikṣiṣyantībhyaḥ |
Ablative | śikṣiṣyantyāḥ | śikṣiṣyantībhyām | śikṣiṣyantībhyaḥ |
Genitive | śikṣiṣyantyāḥ | śikṣiṣyantyoḥ | śikṣiṣyantīnām |
Locative | śikṣiṣyantyām | śikṣiṣyantyoḥ | śikṣiṣyantīṣu |