Declension table of śikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśikṣaṇīyaḥ śikṣaṇīyau śikṣaṇīyāḥ
Vocativeśikṣaṇīya śikṣaṇīyau śikṣaṇīyāḥ
Accusativeśikṣaṇīyam śikṣaṇīyau śikṣaṇīyān
Instrumentalśikṣaṇīyena śikṣaṇīyābhyām śikṣaṇīyaiḥ śikṣaṇīyebhiḥ
Dativeśikṣaṇīyāya śikṣaṇīyābhyām śikṣaṇīyebhyaḥ
Ablativeśikṣaṇīyāt śikṣaṇīyābhyām śikṣaṇīyebhyaḥ
Genitiveśikṣaṇīyasya śikṣaṇīyayoḥ śikṣaṇīyānām
Locativeśikṣaṇīye śikṣaṇīyayoḥ śikṣaṇīyeṣu

Compound śikṣaṇīya -

Adverb -śikṣaṇīyam -śikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria