Declension table of ?śiśikṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśikṣuṣī śiśikṣuṣyau śiśikṣuṣyaḥ
Vocativeśiśikṣuṣi śiśikṣuṣyau śiśikṣuṣyaḥ
Accusativeśiśikṣuṣīm śiśikṣuṣyau śiśikṣuṣīḥ
Instrumentalśiśikṣuṣyā śiśikṣuṣībhyām śiśikṣuṣībhiḥ
Dativeśiśikṣuṣyai śiśikṣuṣībhyām śiśikṣuṣībhyaḥ
Ablativeśiśikṣuṣyāḥ śiśikṣuṣībhyām śiśikṣuṣībhyaḥ
Genitiveśiśikṣuṣyāḥ śiśikṣuṣyoḥ śiśikṣuṣīṇām
Locativeśiśikṣuṣyām śiśikṣuṣyoḥ śiśikṣuṣīṣu

Compound śiśikṣuṣi - śiśikṣuṣī -

Adverb -śiśikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria