Declension table of ?śikṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśikṣayamāṇā śikṣayamāṇe śikṣayamāṇāḥ
Vocativeśikṣayamāṇe śikṣayamāṇe śikṣayamāṇāḥ
Accusativeśikṣayamāṇām śikṣayamāṇe śikṣayamāṇāḥ
Instrumentalśikṣayamāṇayā śikṣayamāṇābhyām śikṣayamāṇābhiḥ
Dativeśikṣayamāṇāyai śikṣayamāṇābhyām śikṣayamāṇābhyaḥ
Ablativeśikṣayamāṇāyāḥ śikṣayamāṇābhyām śikṣayamāṇābhyaḥ
Genitiveśikṣayamāṇāyāḥ śikṣayamāṇayoḥ śikṣayamāṇānām
Locativeśikṣayamāṇāyām śikṣayamāṇayoḥ śikṣayamāṇāsu

Adverb -śikṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria