Declension table of ?śikṣayamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayamāṇā | śikṣayamāṇe | śikṣayamāṇāḥ |
Vocative | śikṣayamāṇe | śikṣayamāṇe | śikṣayamāṇāḥ |
Accusative | śikṣayamāṇām | śikṣayamāṇe | śikṣayamāṇāḥ |
Instrumental | śikṣayamāṇayā | śikṣayamāṇābhyām | śikṣayamāṇābhiḥ |
Dative | śikṣayamāṇāyai | śikṣayamāṇābhyām | śikṣayamāṇābhyaḥ |
Ablative | śikṣayamāṇāyāḥ | śikṣayamāṇābhyām | śikṣayamāṇābhyaḥ |
Genitive | śikṣayamāṇāyāḥ | śikṣayamāṇayoḥ | śikṣayamāṇānām |
Locative | śikṣayamāṇāyām | śikṣayamāṇayoḥ | śikṣayamāṇāsu |