Declension table of ?śikṣayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayat | śikṣayantī śikṣayatī | śikṣayanti |
Vocative | śikṣayat | śikṣayantī śikṣayatī | śikṣayanti |
Accusative | śikṣayat | śikṣayantī śikṣayatī | śikṣayanti |
Instrumental | śikṣayatā | śikṣayadbhyām | śikṣayadbhiḥ |
Dative | śikṣayate | śikṣayadbhyām | śikṣayadbhyaḥ |
Ablative | śikṣayataḥ | śikṣayadbhyām | śikṣayadbhyaḥ |
Genitive | śikṣayataḥ | śikṣayatoḥ | śikṣayatām |
Locative | śikṣayati | śikṣayatoḥ | śikṣayatsu |