Declension table of ?śikṣayat

Deva

NeuterSingularDualPlural
Nominativeśikṣayat śikṣayantī śikṣayatī śikṣayanti
Vocativeśikṣayat śikṣayantī śikṣayatī śikṣayanti
Accusativeśikṣayat śikṣayantī śikṣayatī śikṣayanti
Instrumentalśikṣayatā śikṣayadbhyām śikṣayadbhiḥ
Dativeśikṣayate śikṣayadbhyām śikṣayadbhyaḥ
Ablativeśikṣayataḥ śikṣayadbhyām śikṣayadbhyaḥ
Genitiveśikṣayataḥ śikṣayatoḥ śikṣayatām
Locativeśikṣayati śikṣayatoḥ śikṣayatsu

Adverb -śikṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria