Declension table of ?śikṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣiṣyamāṇam śikṣiṣyamāṇe śikṣiṣyamāṇāni
Vocativeśikṣiṣyamāṇa śikṣiṣyamāṇe śikṣiṣyamāṇāni
Accusativeśikṣiṣyamāṇam śikṣiṣyamāṇe śikṣiṣyamāṇāni
Instrumentalśikṣiṣyamāṇena śikṣiṣyamāṇābhyām śikṣiṣyamāṇaiḥ
Dativeśikṣiṣyamāṇāya śikṣiṣyamāṇābhyām śikṣiṣyamāṇebhyaḥ
Ablativeśikṣiṣyamāṇāt śikṣiṣyamāṇābhyām śikṣiṣyamāṇebhyaḥ
Genitiveśikṣiṣyamāṇasya śikṣiṣyamāṇayoḥ śikṣiṣyamāṇānām
Locativeśikṣiṣyamāṇe śikṣiṣyamāṇayoḥ śikṣiṣyamāṇeṣu

Compound śikṣiṣyamāṇa -

Adverb -śikṣiṣyamāṇam -śikṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria