Declension table of ?śikṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣiṣyamāṇam | śikṣiṣyamāṇe | śikṣiṣyamāṇāni |
Vocative | śikṣiṣyamāṇa | śikṣiṣyamāṇe | śikṣiṣyamāṇāni |
Accusative | śikṣiṣyamāṇam | śikṣiṣyamāṇe | śikṣiṣyamāṇāni |
Instrumental | śikṣiṣyamāṇena | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇaiḥ |
Dative | śikṣiṣyamāṇāya | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇebhyaḥ |
Ablative | śikṣiṣyamāṇāt | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇebhyaḥ |
Genitive | śikṣiṣyamāṇasya | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇānām |
Locative | śikṣiṣyamāṇe | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇeṣu |