Declension table of ?śiśikṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśikṣāṇā | śiśikṣāṇe | śiśikṣāṇāḥ |
Vocative | śiśikṣāṇe | śiśikṣāṇe | śiśikṣāṇāḥ |
Accusative | śiśikṣāṇām | śiśikṣāṇe | śiśikṣāṇāḥ |
Instrumental | śiśikṣāṇayā | śiśikṣāṇābhyām | śiśikṣāṇābhiḥ |
Dative | śiśikṣāṇāyai | śiśikṣāṇābhyām | śiśikṣāṇābhyaḥ |
Ablative | śiśikṣāṇāyāḥ | śiśikṣāṇābhyām | śiśikṣāṇābhyaḥ |
Genitive | śiśikṣāṇāyāḥ | śiśikṣāṇayoḥ | śiśikṣāṇānām |
Locative | śiśikṣāṇāyām | śiśikṣāṇayoḥ | śiśikṣāṇāsu |