Declension table of ?śikṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣyamāṇaḥ | śikṣyamāṇau | śikṣyamāṇāḥ |
Vocative | śikṣyamāṇa | śikṣyamāṇau | śikṣyamāṇāḥ |
Accusative | śikṣyamāṇam | śikṣyamāṇau | śikṣyamāṇān |
Instrumental | śikṣyamāṇena | śikṣyamāṇābhyām | śikṣyamāṇaiḥ śikṣyamāṇebhiḥ |
Dative | śikṣyamāṇāya | śikṣyamāṇābhyām | śikṣyamāṇebhyaḥ |
Ablative | śikṣyamāṇāt | śikṣyamāṇābhyām | śikṣyamāṇebhyaḥ |
Genitive | śikṣyamāṇasya | śikṣyamāṇayoḥ | śikṣyamāṇānām |
Locative | śikṣyamāṇe | śikṣyamāṇayoḥ | śikṣyamāṇeṣu |