Declension table of ?śikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣyamāṇaḥ śikṣyamāṇau śikṣyamāṇāḥ
Vocativeśikṣyamāṇa śikṣyamāṇau śikṣyamāṇāḥ
Accusativeśikṣyamāṇam śikṣyamāṇau śikṣyamāṇān
Instrumentalśikṣyamāṇena śikṣyamāṇābhyām śikṣyamāṇaiḥ śikṣyamāṇebhiḥ
Dativeśikṣyamāṇāya śikṣyamāṇābhyām śikṣyamāṇebhyaḥ
Ablativeśikṣyamāṇāt śikṣyamāṇābhyām śikṣyamāṇebhyaḥ
Genitiveśikṣyamāṇasya śikṣyamāṇayoḥ śikṣyamāṇānām
Locativeśikṣyamāṇe śikṣyamāṇayoḥ śikṣyamāṇeṣu

Compound śikṣyamāṇa -

Adverb -śikṣyamāṇam -śikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria