Declension table of ?śikṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣitavān | śikṣitavantau | śikṣitavantaḥ |
Vocative | śikṣitavan | śikṣitavantau | śikṣitavantaḥ |
Accusative | śikṣitavantam | śikṣitavantau | śikṣitavataḥ |
Instrumental | śikṣitavatā | śikṣitavadbhyām | śikṣitavadbhiḥ |
Dative | śikṣitavate | śikṣitavadbhyām | śikṣitavadbhyaḥ |
Ablative | śikṣitavataḥ | śikṣitavadbhyām | śikṣitavadbhyaḥ |
Genitive | śikṣitavataḥ | śikṣitavatoḥ | śikṣitavatām |
Locative | śikṣitavati | śikṣitavatoḥ | śikṣitavatsu |