Declension table of ?śikṣitavat

Deva

MasculineSingularDualPlural
Nominativeśikṣitavān śikṣitavantau śikṣitavantaḥ
Vocativeśikṣitavan śikṣitavantau śikṣitavantaḥ
Accusativeśikṣitavantam śikṣitavantau śikṣitavataḥ
Instrumentalśikṣitavatā śikṣitavadbhyām śikṣitavadbhiḥ
Dativeśikṣitavate śikṣitavadbhyām śikṣitavadbhyaḥ
Ablativeśikṣitavataḥ śikṣitavadbhyām śikṣitavadbhyaḥ
Genitiveśikṣitavataḥ śikṣitavatoḥ śikṣitavatām
Locativeśikṣitavati śikṣitavatoḥ śikṣitavatsu

Compound śikṣitavat -

Adverb -śikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria