Declension table of ?śikṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣamāṇā | śikṣamāṇe | śikṣamāṇāḥ |
Vocative | śikṣamāṇe | śikṣamāṇe | śikṣamāṇāḥ |
Accusative | śikṣamāṇām | śikṣamāṇe | śikṣamāṇāḥ |
Instrumental | śikṣamāṇayā | śikṣamāṇābhyām | śikṣamāṇābhiḥ |
Dative | śikṣamāṇāyai | śikṣamāṇābhyām | śikṣamāṇābhyaḥ |
Ablative | śikṣamāṇāyāḥ | śikṣamāṇābhyām | śikṣamāṇābhyaḥ |
Genitive | śikṣamāṇāyāḥ | śikṣamāṇayoḥ | śikṣamāṇānām |
Locative | śikṣamāṇāyām | śikṣamāṇayoḥ | śikṣamāṇāsu |