Declension table of ?śikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeśikṣamāṇā śikṣamāṇe śikṣamāṇāḥ
Vocativeśikṣamāṇe śikṣamāṇe śikṣamāṇāḥ
Accusativeśikṣamāṇām śikṣamāṇe śikṣamāṇāḥ
Instrumentalśikṣamāṇayā śikṣamāṇābhyām śikṣamāṇābhiḥ
Dativeśikṣamāṇāyai śikṣamāṇābhyām śikṣamāṇābhyaḥ
Ablativeśikṣamāṇāyāḥ śikṣamāṇābhyām śikṣamāṇābhyaḥ
Genitiveśikṣamāṇāyāḥ śikṣamāṇayoḥ śikṣamāṇānām
Locativeśikṣamāṇāyām śikṣamāṇayoḥ śikṣamāṇāsu

Adverb -śikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria