Declension table of ?śikṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣan | śikṣantau | śikṣantaḥ |
Vocative | śikṣan | śikṣantau | śikṣantaḥ |
Accusative | śikṣantam | śikṣantau | śikṣataḥ |
Instrumental | śikṣatā | śikṣadbhyām | śikṣadbhiḥ |
Dative | śikṣate | śikṣadbhyām | śikṣadbhyaḥ |
Ablative | śikṣataḥ | śikṣadbhyām | śikṣadbhyaḥ |
Genitive | śikṣataḥ | śikṣatoḥ | śikṣatām |
Locative | śikṣati | śikṣatoḥ | śikṣatsu |