Declension table of ?śikṣat

Deva

MasculineSingularDualPlural
Nominativeśikṣan śikṣantau śikṣantaḥ
Vocativeśikṣan śikṣantau śikṣantaḥ
Accusativeśikṣantam śikṣantau śikṣataḥ
Instrumentalśikṣatā śikṣadbhyām śikṣadbhiḥ
Dativeśikṣate śikṣadbhyām śikṣadbhyaḥ
Ablativeśikṣataḥ śikṣadbhyām śikṣadbhyaḥ
Genitiveśikṣataḥ śikṣatoḥ śikṣatām
Locativeśikṣati śikṣatoḥ śikṣatsu

Compound śikṣat -

Adverb -śikṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria