Declension table of ?śikṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣiṣyamāṇaḥ | śikṣiṣyamāṇau | śikṣiṣyamāṇāḥ |
Vocative | śikṣiṣyamāṇa | śikṣiṣyamāṇau | śikṣiṣyamāṇāḥ |
Accusative | śikṣiṣyamāṇam | śikṣiṣyamāṇau | śikṣiṣyamāṇān |
Instrumental | śikṣiṣyamāṇena | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇaiḥ śikṣiṣyamāṇebhiḥ |
Dative | śikṣiṣyamāṇāya | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇebhyaḥ |
Ablative | śikṣiṣyamāṇāt | śikṣiṣyamāṇābhyām | śikṣiṣyamāṇebhyaḥ |
Genitive | śikṣiṣyamāṇasya | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇānām |
Locative | śikṣiṣyamāṇe | śikṣiṣyamāṇayoḥ | śikṣiṣyamāṇeṣu |