Declension table of ?śikṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣiṣyamāṇaḥ śikṣiṣyamāṇau śikṣiṣyamāṇāḥ
Vocativeśikṣiṣyamāṇa śikṣiṣyamāṇau śikṣiṣyamāṇāḥ
Accusativeśikṣiṣyamāṇam śikṣiṣyamāṇau śikṣiṣyamāṇān
Instrumentalśikṣiṣyamāṇena śikṣiṣyamāṇābhyām śikṣiṣyamāṇaiḥ śikṣiṣyamāṇebhiḥ
Dativeśikṣiṣyamāṇāya śikṣiṣyamāṇābhyām śikṣiṣyamāṇebhyaḥ
Ablativeśikṣiṣyamāṇāt śikṣiṣyamāṇābhyām śikṣiṣyamāṇebhyaḥ
Genitiveśikṣiṣyamāṇasya śikṣiṣyamāṇayoḥ śikṣiṣyamāṇānām
Locativeśikṣiṣyamāṇe śikṣiṣyamāṇayoḥ śikṣiṣyamāṇeṣu

Compound śikṣiṣyamāṇa -

Adverb -śikṣiṣyamāṇam -śikṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria