Declension table of ?śikṣayat

Deva

MasculineSingularDualPlural
Nominativeśikṣayan śikṣayantau śikṣayantaḥ
Vocativeśikṣayan śikṣayantau śikṣayantaḥ
Accusativeśikṣayantam śikṣayantau śikṣayataḥ
Instrumentalśikṣayatā śikṣayadbhyām śikṣayadbhiḥ
Dativeśikṣayate śikṣayadbhyām śikṣayadbhyaḥ
Ablativeśikṣayataḥ śikṣayadbhyām śikṣayadbhyaḥ
Genitiveśikṣayataḥ śikṣayatoḥ śikṣayatām
Locativeśikṣayati śikṣayatoḥ śikṣayatsu

Compound śikṣayat -

Adverb -śikṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria