Declension table of ?śikṣayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayan | śikṣayantau | śikṣayantaḥ |
Vocative | śikṣayan | śikṣayantau | śikṣayantaḥ |
Accusative | śikṣayantam | śikṣayantau | śikṣayataḥ |
Instrumental | śikṣayatā | śikṣayadbhyām | śikṣayadbhiḥ |
Dative | śikṣayate | śikṣayadbhyām | śikṣayadbhyaḥ |
Ablative | śikṣayataḥ | śikṣayadbhyām | śikṣayadbhyaḥ |
Genitive | śikṣayataḥ | śikṣayatoḥ | śikṣayatām |
Locative | śikṣayati | śikṣayatoḥ | śikṣayatsu |