Declension table of ?śikṣayantī

Deva

FeminineSingularDualPlural
Nominativeśikṣayantī śikṣayantyau śikṣayantyaḥ
Vocativeśikṣayanti śikṣayantyau śikṣayantyaḥ
Accusativeśikṣayantīm śikṣayantyau śikṣayantīḥ
Instrumentalśikṣayantyā śikṣayantībhyām śikṣayantībhiḥ
Dativeśikṣayantyai śikṣayantībhyām śikṣayantībhyaḥ
Ablativeśikṣayantyāḥ śikṣayantībhyām śikṣayantībhyaḥ
Genitiveśikṣayantyāḥ śikṣayantyoḥ śikṣayantīnām
Locativeśikṣayantyām śikṣayantyoḥ śikṣayantīṣu

Compound śikṣayanti - śikṣayantī -

Adverb -śikṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria