Declension table of ?śikṣayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayantī | śikṣayantyau | śikṣayantyaḥ |
Vocative | śikṣayanti | śikṣayantyau | śikṣayantyaḥ |
Accusative | śikṣayantīm | śikṣayantyau | śikṣayantīḥ |
Instrumental | śikṣayantyā | śikṣayantībhyām | śikṣayantībhiḥ |
Dative | śikṣayantyai | śikṣayantībhyām | śikṣayantībhyaḥ |
Ablative | śikṣayantyāḥ | śikṣayantībhyām | śikṣayantībhyaḥ |
Genitive | śikṣayantyāḥ | śikṣayantyoḥ | śikṣayantīnām |
Locative | śikṣayantyām | śikṣayantyoḥ | śikṣayantīṣu |