Declension table of ?śikṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣiṣyan | śikṣiṣyantau | śikṣiṣyantaḥ |
Vocative | śikṣiṣyan | śikṣiṣyantau | śikṣiṣyantaḥ |
Accusative | śikṣiṣyantam | śikṣiṣyantau | śikṣiṣyataḥ |
Instrumental | śikṣiṣyatā | śikṣiṣyadbhyām | śikṣiṣyadbhiḥ |
Dative | śikṣiṣyate | śikṣiṣyadbhyām | śikṣiṣyadbhyaḥ |
Ablative | śikṣiṣyataḥ | śikṣiṣyadbhyām | śikṣiṣyadbhyaḥ |
Genitive | śikṣiṣyataḥ | śikṣiṣyatoḥ | śikṣiṣyatām |
Locative | śikṣiṣyati | śikṣiṣyatoḥ | śikṣiṣyatsu |