Declension table of ?śikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśikṣyamāṇā śikṣyamāṇe śikṣyamāṇāḥ
Vocativeśikṣyamāṇe śikṣyamāṇe śikṣyamāṇāḥ
Accusativeśikṣyamāṇām śikṣyamāṇe śikṣyamāṇāḥ
Instrumentalśikṣyamāṇayā śikṣyamāṇābhyām śikṣyamāṇābhiḥ
Dativeśikṣyamāṇāyai śikṣyamāṇābhyām śikṣyamāṇābhyaḥ
Ablativeśikṣyamāṇāyāḥ śikṣyamāṇābhyām śikṣyamāṇābhyaḥ
Genitiveśikṣyamāṇāyāḥ śikṣyamāṇayoḥ śikṣyamāṇānām
Locativeśikṣyamāṇāyām śikṣyamāṇayoḥ śikṣyamāṇāsu

Adverb -śikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria