Declension table of ?śikṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣyamāṇā | śikṣyamāṇe | śikṣyamāṇāḥ |
Vocative | śikṣyamāṇe | śikṣyamāṇe | śikṣyamāṇāḥ |
Accusative | śikṣyamāṇām | śikṣyamāṇe | śikṣyamāṇāḥ |
Instrumental | śikṣyamāṇayā | śikṣyamāṇābhyām | śikṣyamāṇābhiḥ |
Dative | śikṣyamāṇāyai | śikṣyamāṇābhyām | śikṣyamāṇābhyaḥ |
Ablative | śikṣyamāṇāyāḥ | śikṣyamāṇābhyām | śikṣyamāṇābhyaḥ |
Genitive | śikṣyamāṇāyāḥ | śikṣyamāṇayoḥ | śikṣyamāṇānām |
Locative | śikṣyamāṇāyām | śikṣyamāṇayoḥ | śikṣyamāṇāsu |