Declension table of ?śiśikṣāṇa

Deva

MasculineSingularDualPlural
Nominativeśiśikṣāṇaḥ śiśikṣāṇau śiśikṣāṇāḥ
Vocativeśiśikṣāṇa śiśikṣāṇau śiśikṣāṇāḥ
Accusativeśiśikṣāṇam śiśikṣāṇau śiśikṣāṇān
Instrumentalśiśikṣāṇena śiśikṣāṇābhyām śiśikṣāṇaiḥ śiśikṣāṇebhiḥ
Dativeśiśikṣāṇāya śiśikṣāṇābhyām śiśikṣāṇebhyaḥ
Ablativeśiśikṣāṇāt śiśikṣāṇābhyām śiśikṣāṇebhyaḥ
Genitiveśiśikṣāṇasya śiśikṣāṇayoḥ śiśikṣāṇānām
Locativeśiśikṣāṇe śiśikṣāṇayoḥ śiśikṣāṇeṣu

Compound śiśikṣāṇa -

Adverb -śiśikṣāṇam -śiśikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria