Declension table of ?śiśikṣāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśikṣāṇaḥ | śiśikṣāṇau | śiśikṣāṇāḥ |
Vocative | śiśikṣāṇa | śiśikṣāṇau | śiśikṣāṇāḥ |
Accusative | śiśikṣāṇam | śiśikṣāṇau | śiśikṣāṇān |
Instrumental | śiśikṣāṇena | śiśikṣāṇābhyām | śiśikṣāṇaiḥ śiśikṣāṇebhiḥ |
Dative | śiśikṣāṇāya | śiśikṣāṇābhyām | śiśikṣāṇebhyaḥ |
Ablative | śiśikṣāṇāt | śiśikṣāṇābhyām | śiśikṣāṇebhyaḥ |
Genitive | śiśikṣāṇasya | śiśikṣāṇayoḥ | śiśikṣāṇānām |
Locative | śiśikṣāṇe | śiśikṣāṇayoḥ | śiśikṣāṇeṣu |