Declension table of ?śikṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśikṣayiṣyat śikṣayiṣyantī śikṣayiṣyatī śikṣayiṣyanti
Vocativeśikṣayiṣyat śikṣayiṣyantī śikṣayiṣyatī śikṣayiṣyanti
Accusativeśikṣayiṣyat śikṣayiṣyantī śikṣayiṣyatī śikṣayiṣyanti
Instrumentalśikṣayiṣyatā śikṣayiṣyadbhyām śikṣayiṣyadbhiḥ
Dativeśikṣayiṣyate śikṣayiṣyadbhyām śikṣayiṣyadbhyaḥ
Ablativeśikṣayiṣyataḥ śikṣayiṣyadbhyām śikṣayiṣyadbhyaḥ
Genitiveśikṣayiṣyataḥ śikṣayiṣyatoḥ śikṣayiṣyatām
Locativeśikṣayiṣyati śikṣayiṣyatoḥ śikṣayiṣyatsu

Adverb -śikṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria