Declension table of ?śikṣayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayiṣyamāṇā | śikṣayiṣyamāṇe | śikṣayiṣyamāṇāḥ |
Vocative | śikṣayiṣyamāṇe | śikṣayiṣyamāṇe | śikṣayiṣyamāṇāḥ |
Accusative | śikṣayiṣyamāṇām | śikṣayiṣyamāṇe | śikṣayiṣyamāṇāḥ |
Instrumental | śikṣayiṣyamāṇayā | śikṣayiṣyamāṇābhyām | śikṣayiṣyamāṇābhiḥ |
Dative | śikṣayiṣyamāṇāyai | śikṣayiṣyamāṇābhyām | śikṣayiṣyamāṇābhyaḥ |
Ablative | śikṣayiṣyamāṇāyāḥ | śikṣayiṣyamāṇābhyām | śikṣayiṣyamāṇābhyaḥ |
Genitive | śikṣayiṣyamāṇāyāḥ | śikṣayiṣyamāṇayoḥ | śikṣayiṣyamāṇānām |
Locative | śikṣayiṣyamāṇāyām | śikṣayiṣyamāṇayoḥ | śikṣayiṣyamāṇāsu |