Declension table of ?śiśikṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśikṣvat | śiśikṣuṣī | śiśikṣvāṃsi |
Vocative | śiśikṣvat | śiśikṣuṣī | śiśikṣvāṃsi |
Accusative | śiśikṣvat | śiśikṣuṣī | śiśikṣvāṃsi |
Instrumental | śiśikṣuṣā | śiśikṣvadbhyām | śiśikṣvadbhiḥ |
Dative | śiśikṣuṣe | śiśikṣvadbhyām | śiśikṣvadbhyaḥ |
Ablative | śiśikṣuṣaḥ | śiśikṣvadbhyām | śiśikṣvadbhyaḥ |
Genitive | śiśikṣuṣaḥ | śiśikṣuṣoḥ | śiśikṣuṣām |
Locative | śiśikṣuṣi | śiśikṣuṣoḥ | śiśikṣvatsu |