Declension table of ?śikṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣayiṣyamāṇam śikṣayiṣyamāṇe śikṣayiṣyamāṇāni
Vocativeśikṣayiṣyamāṇa śikṣayiṣyamāṇe śikṣayiṣyamāṇāni
Accusativeśikṣayiṣyamāṇam śikṣayiṣyamāṇe śikṣayiṣyamāṇāni
Instrumentalśikṣayiṣyamāṇena śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇaiḥ
Dativeśikṣayiṣyamāṇāya śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇebhyaḥ
Ablativeśikṣayiṣyamāṇāt śikṣayiṣyamāṇābhyām śikṣayiṣyamāṇebhyaḥ
Genitiveśikṣayiṣyamāṇasya śikṣayiṣyamāṇayoḥ śikṣayiṣyamāṇānām
Locativeśikṣayiṣyamāṇe śikṣayiṣyamāṇayoḥ śikṣayiṣyamāṇeṣu

Compound śikṣayiṣyamāṇa -

Adverb -śikṣayiṣyamāṇam -śikṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria