Declension table of ?śikṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣamāṇaḥ | śikṣamāṇau | śikṣamāṇāḥ |
Vocative | śikṣamāṇa | śikṣamāṇau | śikṣamāṇāḥ |
Accusative | śikṣamāṇam | śikṣamāṇau | śikṣamāṇān |
Instrumental | śikṣamāṇena | śikṣamāṇābhyām | śikṣamāṇaiḥ śikṣamāṇebhiḥ |
Dative | śikṣamāṇāya | śikṣamāṇābhyām | śikṣamāṇebhyaḥ |
Ablative | śikṣamāṇāt | śikṣamāṇābhyām | śikṣamāṇebhyaḥ |
Genitive | śikṣamāṇasya | śikṣamāṇayoḥ | śikṣamāṇānām |
Locative | śikṣamāṇe | śikṣamāṇayoḥ | śikṣamāṇeṣu |