Declension table of ?śikṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣayamāṇaḥ śikṣayamāṇau śikṣayamāṇāḥ
Vocativeśikṣayamāṇa śikṣayamāṇau śikṣayamāṇāḥ
Accusativeśikṣayamāṇam śikṣayamāṇau śikṣayamāṇān
Instrumentalśikṣayamāṇena śikṣayamāṇābhyām śikṣayamāṇaiḥ śikṣayamāṇebhiḥ
Dativeśikṣayamāṇāya śikṣayamāṇābhyām śikṣayamāṇebhyaḥ
Ablativeśikṣayamāṇāt śikṣayamāṇābhyām śikṣayamāṇebhyaḥ
Genitiveśikṣayamāṇasya śikṣayamāṇayoḥ śikṣayamāṇānām
Locativeśikṣayamāṇe śikṣayamāṇayoḥ śikṣayamāṇeṣu

Compound śikṣayamāṇa -

Adverb -śikṣayamāṇam -śikṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria