Declension table of ?śikṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayiṣyantī | śikṣayiṣyantyau | śikṣayiṣyantyaḥ |
Vocative | śikṣayiṣyanti | śikṣayiṣyantyau | śikṣayiṣyantyaḥ |
Accusative | śikṣayiṣyantīm | śikṣayiṣyantyau | śikṣayiṣyantīḥ |
Instrumental | śikṣayiṣyantyā | śikṣayiṣyantībhyām | śikṣayiṣyantībhiḥ |
Dative | śikṣayiṣyantyai | śikṣayiṣyantībhyām | śikṣayiṣyantībhyaḥ |
Ablative | śikṣayiṣyantyāḥ | śikṣayiṣyantībhyām | śikṣayiṣyantībhyaḥ |
Genitive | śikṣayiṣyantyāḥ | śikṣayiṣyantyoḥ | śikṣayiṣyantīnām |
Locative | śikṣayiṣyantyām | śikṣayiṣyantyoḥ | śikṣayiṣyantīṣu |