Declension table of ?śikṣayitavya

Deva

MasculineSingularDualPlural
Nominativeśikṣayitavyaḥ śikṣayitavyau śikṣayitavyāḥ
Vocativeśikṣayitavya śikṣayitavyau śikṣayitavyāḥ
Accusativeśikṣayitavyam śikṣayitavyau śikṣayitavyān
Instrumentalśikṣayitavyena śikṣayitavyābhyām śikṣayitavyaiḥ śikṣayitavyebhiḥ
Dativeśikṣayitavyāya śikṣayitavyābhyām śikṣayitavyebhyaḥ
Ablativeśikṣayitavyāt śikṣayitavyābhyām śikṣayitavyebhyaḥ
Genitiveśikṣayitavyasya śikṣayitavyayoḥ śikṣayitavyānām
Locativeśikṣayitavye śikṣayitavyayoḥ śikṣayitavyeṣu

Compound śikṣayitavya -

Adverb -śikṣayitavyam -śikṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria