Declension table of śikṣita

Deva

NeuterSingularDualPlural
Nominativeśikṣitam śikṣite śikṣitāni
Vocativeśikṣita śikṣite śikṣitāni
Accusativeśikṣitam śikṣite śikṣitāni
Instrumentalśikṣitena śikṣitābhyām śikṣitaiḥ
Dativeśikṣitāya śikṣitābhyām śikṣitebhyaḥ
Ablativeśikṣitāt śikṣitābhyām śikṣitebhyaḥ
Genitiveśikṣitasya śikṣitayoḥ śikṣitānām
Locativeśikṣite śikṣitayoḥ śikṣiteṣu

Compound śikṣita -

Adverb -śikṣitam -śikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria