तिङन्तावली
शिक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षति
शिक्षतः
शिक्षन्ति
मध्यम
शिक्षसि
शिक्षथः
शिक्षथ
उत्तम
शिक्षामि
शिक्षावः
शिक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षते
शिक्षेते
शिक्षन्ते
मध्यम
शिक्षसे
शिक्षेथे
शिक्षध्वे
उत्तम
शिक्षे
शिक्षावहे
शिक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्यते
शिक्ष्येते
शिक्ष्यन्ते
मध्यम
शिक्ष्यसे
शिक्ष्येथे
शिक्ष्यध्वे
उत्तम
शिक्ष्ये
शिक्ष्यावहे
शिक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिक्षत्
अशिक्षताम्
अशिक्षन्
मध्यम
अशिक्षः
अशिक्षतम्
अशिक्षत
उत्तम
अशिक्षम्
अशिक्षाव
अशिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिक्षत
अशिक्षेताम्
अशिक्षन्त
मध्यम
अशिक्षथाः
अशिक्षेथाम्
अशिक्षध्वम्
उत्तम
अशिक्षे
अशिक्षावहि
अशिक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिक्ष्यत
अशिक्ष्येताम्
अशिक्ष्यन्त
मध्यम
अशिक्ष्यथाः
अशिक्ष्येथाम्
अशिक्ष्यध्वम्
उत्तम
अशिक्ष्ये
अशिक्ष्यावहि
अशिक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षेत्
शिक्षेताम्
शिक्षेयुः
मध्यम
शिक्षेः
शिक्षेतम्
शिक्षेत
उत्तम
शिक्षेयम्
शिक्षेव
शिक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षेत
शिक्षेयाताम्
शिक्षेरन्
मध्यम
शिक्षेथाः
शिक्षेयाथाम्
शिक्षेध्वम्
उत्तम
शिक्षेय
शिक्षेवहि
शिक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्येत
शिक्ष्येयाताम्
शिक्ष्येरन्
मध्यम
शिक्ष्येथाः
शिक्ष्येयाथाम्
शिक्ष्येध्वम्
उत्तम
शिक्ष्येय
शिक्ष्येवहि
शिक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षतु
शिक्षताम्
शिक्षन्तु
मध्यम
शिक्ष
शिक्षतम्
शिक्षत
उत्तम
शिक्षाणि
शिक्षाव
शिक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षताम्
शिक्षेताम्
शिक्षन्ताम्
मध्यम
शिक्षस्व
शिक्षेथाम्
शिक्षध्वम्
उत्तम
शिक्षै
शिक्षावहै
शिक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्यताम्
शिक्ष्येताम्
शिक्ष्यन्ताम्
मध्यम
शिक्ष्यस्व
शिक्ष्येथाम्
शिक्ष्यध्वम्
उत्तम
शिक्ष्यै
शिक्ष्यावहै
शिक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षिष्यति
शिक्षिष्यतः
शिक्षिष्यन्ति
मध्यम
शिक्षिष्यसि
शिक्षिष्यथः
शिक्षिष्यथ
उत्तम
शिक्षिष्यामि
शिक्षिष्यावः
शिक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षिष्यते
शिक्षिष्येते
शिक्षिष्यन्ते
मध्यम
शिक्षिष्यसे
शिक्षिष्येथे
शिक्षिष्यध्वे
उत्तम
शिक्षिष्ये
शिक्षिष्यावहे
शिक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षिता
शिक्षितारौ
शिक्षितारः
मध्यम
शिक्षितासि
शिक्षितास्थः
शिक्षितास्थ
उत्तम
शिक्षितास्मि
शिक्षितास्वः
शिक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशिक्ष
शिशिक्षतुः
शिशिक्षुः
मध्यम
शिशिक्षिथ
शिशिक्षथुः
शिशिक्ष
उत्तम
शिशिक्ष
शिशिक्षिव
शिशिक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशिक्षे
शिशिक्षाते
शिशिक्षिरे
मध्यम
शिशिक्षिषे
शिशिक्षाथे
शिशिक्षिध्वे
उत्तम
शिशिक्षे
शिशिक्षिवहे
शिशिक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्ष्यात्
शिक्ष्यास्ताम्
शिक्ष्यासुः
मध्यम
शिक्ष्याः
शिक्ष्यास्तम्
शिक्ष्यास्त
उत्तम
शिक्ष्यासम्
शिक्ष्यास्व
शिक्ष्यास्म
कृदन्त
क्त
शिक्षित
m.
n.
शिक्षिता
f.
क्तवतु
शिक्षितवत्
m.
n.
शिक्षितवती
f.
शतृ
शिक्षत्
m.
n.
शिक्षन्ती
f.
शानच्
शिक्षमाण
m.
n.
शिक्षमाणा
f.
शानच् कर्मणि
शिक्ष्यमाण
m.
n.
शिक्ष्यमाणा
f.
लुडादेश पर
शिक्षिष्यत्
m.
n.
शिक्षिष्यन्ती
f.
लुडादेश आत्म
शिक्षिष्यमाण
m.
n.
शिक्षिष्यमाणा
f.
तव्य
शिक्षितव्य
m.
n.
शिक्षितव्या
f.
यत्
शिक्ष्य
m.
n.
शिक्ष्या
f.
अनीयर्
शिक्षणीय
m.
n.
शिक्षणीया
f.
लिडादेश पर
शिशिक्ष्वस्
m.
n.
शिशिक्षुषी
f.
लिडादेश आत्म
शिशिक्षाण
m.
n.
शिशिक्षाणा
f.
अव्यय
तुमुन्
शिक्षितुम्
क्त्वा
शिक्षित्वा
ल्यप्
॰शिक्ष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षयति
शिक्षयतः
शिक्षयन्ति
मध्यम
शिक्षयसि
शिक्षयथः
शिक्षयथ
उत्तम
शिक्षयामि
शिक्षयावः
शिक्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षयते
शिक्षयेते
शिक्षयन्ते
मध्यम
शिक्षयसे
शिक्षयेथे
शिक्षयध्वे
उत्तम
शिक्षये
शिक्षयावहे
शिक्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्यते
शिक्ष्येते
शिक्ष्यन्ते
मध्यम
शिक्ष्यसे
शिक्ष्येथे
शिक्ष्यध्वे
उत्तम
शिक्ष्ये
शिक्ष्यावहे
शिक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिक्षयत्
अशिक्षयताम्
अशिक्षयन्
मध्यम
अशिक्षयः
अशिक्षयतम्
अशिक्षयत
उत्तम
अशिक्षयम्
अशिक्षयाव
अशिक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिक्षयत
अशिक्षयेताम्
अशिक्षयन्त
मध्यम
अशिक्षयथाः
अशिक्षयेथाम्
अशिक्षयध्वम्
उत्तम
अशिक्षये
अशिक्षयावहि
अशिक्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिक्ष्यत
अशिक्ष्येताम्
अशिक्ष्यन्त
मध्यम
अशिक्ष्यथाः
अशिक्ष्येथाम्
अशिक्ष्यध्वम्
उत्तम
अशिक्ष्ये
अशिक्ष्यावहि
अशिक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षयेत्
शिक्षयेताम्
शिक्षयेयुः
मध्यम
शिक्षयेः
शिक्षयेतम्
शिक्षयेत
उत्तम
शिक्षयेयम्
शिक्षयेव
शिक्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षयेत
शिक्षयेयाताम्
शिक्षयेरन्
मध्यम
शिक्षयेथाः
शिक्षयेयाथाम्
शिक्षयेध्वम्
उत्तम
शिक्षयेय
शिक्षयेवहि
शिक्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्येत
शिक्ष्येयाताम्
शिक्ष्येरन्
मध्यम
शिक्ष्येथाः
शिक्ष्येयाथाम्
शिक्ष्येध्वम्
उत्तम
शिक्ष्येय
शिक्ष्येवहि
शिक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षयतु
शिक्षयताम्
शिक्षयन्तु
मध्यम
शिक्षय
शिक्षयतम्
शिक्षयत
उत्तम
शिक्षयाणि
शिक्षयाव
शिक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षयताम्
शिक्षयेताम्
शिक्षयन्ताम्
मध्यम
शिक्षयस्व
शिक्षयेथाम्
शिक्षयध्वम्
उत्तम
शिक्षयै
शिक्षयावहै
शिक्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिक्ष्यताम्
शिक्ष्येताम्
शिक्ष्यन्ताम्
मध्यम
शिक्ष्यस्व
शिक्ष्येथाम्
शिक्ष्यध्वम्
उत्तम
शिक्ष्यै
शिक्ष्यावहै
शिक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षयिष्यति
शिक्षयिष्यतः
शिक्षयिष्यन्ति
मध्यम
शिक्षयिष्यसि
शिक्षयिष्यथः
शिक्षयिष्यथ
उत्तम
शिक्षयिष्यामि
शिक्षयिष्यावः
शिक्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिक्षयिष्यते
शिक्षयिष्येते
शिक्षयिष्यन्ते
मध्यम
शिक्षयिष्यसे
शिक्षयिष्येथे
शिक्षयिष्यध्वे
उत्तम
शिक्षयिष्ये
शिक्षयिष्यावहे
शिक्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिक्षयिता
शिक्षयितारौ
शिक्षयितारः
मध्यम
शिक्षयितासि
शिक्षयितास्थः
शिक्षयितास्थ
उत्तम
शिक्षयितास्मि
शिक्षयितास्वः
शिक्षयितास्मः
कृदन्त
क्त
शिक्षित
m.
n.
शिक्षिता
f.
क्तवतु
शिक्षितवत्
m.
n.
शिक्षितवती
f.
शतृ
शिक्षयत्
m.
n.
शिक्षयन्ती
f.
शानच्
शिक्षयमाण
m.
n.
शिक्षयमाणा
f.
शानच् कर्मणि
शिक्ष्यमाण
m.
n.
शिक्ष्यमाणा
f.
लुडादेश पर
शिक्षयिष्यत्
m.
n.
शिक्षयिष्यन्ती
f.
लुडादेश आत्म
शिक्षयिष्यमाण
m.
n.
शिक्षयिष्यमाणा
f.
यत्
शिक्ष्य
m.
n.
शिक्ष्या
f.
अनीयर्
शिक्षणीय
m.
n.
शिक्षणीया
f.
तव्य
शिक्षयितव्य
m.
n.
शिक्षयितव्या
f.
अव्यय
तुमुन्
शिक्षयितुम्
क्त्वा
शिक्षयित्वा
ल्यप्
॰शिक्ष्य
लिट्
शिक्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024