तिङन्तावली शिक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षति शिक्षतः शिक्षन्ति
मध्यमशिक्षसि शिक्षथः शिक्षथ
उत्तमशिक्षामि शिक्षावः शिक्षामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्षते शिक्षेते शिक्षन्ते
मध्यमशिक्षसे शिक्षेथे शिक्षध्वे
उत्तमशिक्षे शिक्षावहे शिक्षामहे


कर्मणिएकद्विबहु
प्रथमशिक्ष्यते शिक्ष्येते शिक्ष्यन्ते
मध्यमशिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे
उत्तमशिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिक्षत् अशिक्षताम् अशिक्षन्
मध्यमअशिक्षः अशिक्षतम् अशिक्षत
उत्तमअशिक्षम् अशिक्षाव अशिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअशिक्षत अशिक्षेताम् अशिक्षन्त
मध्यमअशिक्षथाः अशिक्षेथाम् अशिक्षध्वम्
उत्तमअशिक्षे अशिक्षावहि अशिक्षामहि


कर्मणिएकद्विबहु
प्रथमअशिक्ष्यत अशिक्ष्येताम् अशिक्ष्यन्त
मध्यमअशिक्ष्यथाः अशिक्ष्येथाम् अशिक्ष्यध्वम्
उत्तमअशिक्ष्ये अशिक्ष्यावहि अशिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिक्षेत् शिक्षेताम् शिक्षेयुः
मध्यमशिक्षेः शिक्षेतम् शिक्षेत
उत्तमशिक्षेयम् शिक्षेव शिक्षेम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षेत शिक्षेयाताम् शिक्षेरन्
मध्यमशिक्षेथाः शिक्षेयाथाम् शिक्षेध्वम्
उत्तमशिक्षेय शिक्षेवहि शिक्षेमहि


कर्मणिएकद्विबहु
प्रथमशिक्ष्येत शिक्ष्येयाताम् शिक्ष्येरन्
मध्यमशिक्ष्येथाः शिक्ष्येयाथाम् शिक्ष्येध्वम्
उत्तमशिक्ष्येय शिक्ष्येवहि शिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षतु शिक्षताम् शिक्षन्तु
मध्यमशिक्ष शिक्षतम् शिक्षत
उत्तमशिक्षाणि शिक्षाव शिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षताम् शिक्षेताम् शिक्षन्ताम्
मध्यमशिक्षस्व शिक्षेथाम् शिक्षध्वम्
उत्तमशिक्षै शिक्षावहै शिक्षामहै


कर्मणिएकद्विबहु
प्रथमशिक्ष्यताम् शिक्ष्येताम् शिक्ष्यन्ताम्
मध्यमशिक्ष्यस्व शिक्ष्येथाम् शिक्ष्यध्वम्
उत्तमशिक्ष्यै शिक्ष्यावहै शिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षिष्यति शिक्षिष्यतः शिक्षिष्यन्ति
मध्यमशिक्षिष्यसि शिक्षिष्यथः शिक्षिष्यथ
उत्तमशिक्षिष्यामि शिक्षिष्यावः शिक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्षिष्यते शिक्षिष्येते शिक्षिष्यन्ते
मध्यमशिक्षिष्यसे शिक्षिष्येथे शिक्षिष्यध्वे
उत्तमशिक्षिष्ये शिक्षिष्यावहे शिक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षिता शिक्षितारौ शिक्षितारः
मध्यमशिक्षितासि शिक्षितास्थः शिक्षितास्थ
उत्तमशिक्षितास्मि शिक्षितास्वः शिक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशिक्ष शिशिक्षतुः शिशिक्षुः
मध्यमशिशिक्षिथ शिशिक्षथुः शिशिक्ष
उत्तमशिशिक्ष शिशिक्षिव शिशिक्षिम


आत्मनेपदेएकद्विबहु
प्रथमशिशिक्षे शिशिक्षाते शिशिक्षिरे
मध्यमशिशिक्षिषे शिशिक्षाथे शिशिक्षिध्वे
उत्तमशिशिक्षे शिशिक्षिवहे शिशिक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशिक्ष्यात् शिक्ष्यास्ताम् शिक्ष्यासुः
मध्यमशिक्ष्याः शिक्ष्यास्तम् शिक्ष्यास्त
उत्तमशिक्ष्यासम् शिक्ष्यास्व शिक्ष्यास्म

कृदन्त

क्त
शिक्षित m. n. शिक्षिता f.

क्तवतु
शिक्षितवत् m. n. शिक्षितवती f.

शतृ
शिक्षत् m. n. शिक्षन्ती f.

शानच्
शिक्षमाण m. n. शिक्षमाणा f.

शानच् कर्मणि
शिक्ष्यमाण m. n. शिक्ष्यमाणा f.

लुडादेश पर
शिक्षिष्यत् m. n. शिक्षिष्यन्ती f.

लुडादेश आत्म
शिक्षिष्यमाण m. n. शिक्षिष्यमाणा f.

तव्य
शिक्षितव्य m. n. शिक्षितव्या f.

यत्
शिक्ष्य m. n. शिक्ष्या f.

अनीयर्
शिक्षणीय m. n. शिक्षणीया f.

लिडादेश पर
शिशिक्ष्वस् m. n. शिशिक्षुषी f.

लिडादेश आत्म
शिशिक्षाण m. n. शिशिक्षाणा f.

अव्यय

तुमुन्
शिक्षितुम्

क्त्वा
शिक्षित्वा

ल्यप्
॰शिक्ष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षयति शिक्षयतः शिक्षयन्ति
मध्यमशिक्षयसि शिक्षयथः शिक्षयथ
उत्तमशिक्षयामि शिक्षयावः शिक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्षयते शिक्षयेते शिक्षयन्ते
मध्यमशिक्षयसे शिक्षयेथे शिक्षयध्वे
उत्तमशिक्षये शिक्षयावहे शिक्षयामहे


कर्मणिएकद्विबहु
प्रथमशिक्ष्यते शिक्ष्येते शिक्ष्यन्ते
मध्यमशिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे
उत्तमशिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिक्षयत् अशिक्षयताम् अशिक्षयन्
मध्यमअशिक्षयः अशिक्षयतम् अशिक्षयत
उत्तमअशिक्षयम् अशिक्षयाव अशिक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअशिक्षयत अशिक्षयेताम् अशिक्षयन्त
मध्यमअशिक्षयथाः अशिक्षयेथाम् अशिक्षयध्वम्
उत्तमअशिक्षये अशिक्षयावहि अशिक्षयामहि


कर्मणिएकद्विबहु
प्रथमअशिक्ष्यत अशिक्ष्येताम् अशिक्ष्यन्त
मध्यमअशिक्ष्यथाः अशिक्ष्येथाम् अशिक्ष्यध्वम्
उत्तमअशिक्ष्ये अशिक्ष्यावहि अशिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिक्षयेत् शिक्षयेताम् शिक्षयेयुः
मध्यमशिक्षयेः शिक्षयेतम् शिक्षयेत
उत्तमशिक्षयेयम् शिक्षयेव शिक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षयेत शिक्षयेयाताम् शिक्षयेरन्
मध्यमशिक्षयेथाः शिक्षयेयाथाम् शिक्षयेध्वम्
उत्तमशिक्षयेय शिक्षयेवहि शिक्षयेमहि


कर्मणिएकद्विबहु
प्रथमशिक्ष्येत शिक्ष्येयाताम् शिक्ष्येरन्
मध्यमशिक्ष्येथाः शिक्ष्येयाथाम् शिक्ष्येध्वम्
उत्तमशिक्ष्येय शिक्ष्येवहि शिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षयतु शिक्षयताम् शिक्षयन्तु
मध्यमशिक्षय शिक्षयतम् शिक्षयत
उत्तमशिक्षयाणि शिक्षयाव शिक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षयताम् शिक्षयेताम् शिक्षयन्ताम्
मध्यमशिक्षयस्व शिक्षयेथाम् शिक्षयध्वम्
उत्तमशिक्षयै शिक्षयावहै शिक्षयामहै


कर्मणिएकद्विबहु
प्रथमशिक्ष्यताम् शिक्ष्येताम् शिक्ष्यन्ताम्
मध्यमशिक्ष्यस्व शिक्ष्येथाम् शिक्ष्यध्वम्
उत्तमशिक्ष्यै शिक्ष्यावहै शिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षयिष्यति शिक्षयिष्यतः शिक्षयिष्यन्ति
मध्यमशिक्षयिष्यसि शिक्षयिष्यथः शिक्षयिष्यथ
उत्तमशिक्षयिष्यामि शिक्षयिष्यावः शिक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्षयिष्यते शिक्षयिष्येते शिक्षयिष्यन्ते
मध्यमशिक्षयिष्यसे शिक्षयिष्येथे शिक्षयिष्यध्वे
उत्तमशिक्षयिष्ये शिक्षयिष्यावहे शिक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षयिता शिक्षयितारौ शिक्षयितारः
मध्यमशिक्षयितासि शिक्षयितास्थः शिक्षयितास्थ
उत्तमशिक्षयितास्मि शिक्षयितास्वः शिक्षयितास्मः

कृदन्त

क्त
शिक्षित m. n. शिक्षिता f.

क्तवतु
शिक्षितवत् m. n. शिक्षितवती f.

शतृ
शिक्षयत् m. n. शिक्षयन्ती f.

शानच्
शिक्षयमाण m. n. शिक्षयमाणा f.

शानच् कर्मणि
शिक्ष्यमाण m. n. शिक्ष्यमाणा f.

लुडादेश पर
शिक्षयिष्यत् m. n. शिक्षयिष्यन्ती f.

लुडादेश आत्म
शिक्षयिष्यमाण m. n. शिक्षयिष्यमाणा f.

यत्
शिक्ष्य m. n. शिक्ष्या f.

अनीयर्
शिक्षणीय m. n. शिक्षणीया f.

तव्य
शिक्षयितव्य m. n. शिक्षयितव्या f.

अव्यय

तुमुन्
शिक्षयितुम्

क्त्वा
शिक्षयित्वा

ल्यप्
॰शिक्ष्य

लिट्
शिक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria