Declension table of ?śikṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣayamāṇam śikṣayamāṇe śikṣayamāṇāni
Vocativeśikṣayamāṇa śikṣayamāṇe śikṣayamāṇāni
Accusativeśikṣayamāṇam śikṣayamāṇe śikṣayamāṇāni
Instrumentalśikṣayamāṇena śikṣayamāṇābhyām śikṣayamāṇaiḥ
Dativeśikṣayamāṇāya śikṣayamāṇābhyām śikṣayamāṇebhyaḥ
Ablativeśikṣayamāṇāt śikṣayamāṇābhyām śikṣayamāṇebhyaḥ
Genitiveśikṣayamāṇasya śikṣayamāṇayoḥ śikṣayamāṇānām
Locativeśikṣayamāṇe śikṣayamāṇayoḥ śikṣayamāṇeṣu

Compound śikṣayamāṇa -

Adverb -śikṣayamāṇam -śikṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria