Declension table of ?śikṣayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣayamāṇam | śikṣayamāṇe | śikṣayamāṇāni |
Vocative | śikṣayamāṇa | śikṣayamāṇe | śikṣayamāṇāni |
Accusative | śikṣayamāṇam | śikṣayamāṇe | śikṣayamāṇāni |
Instrumental | śikṣayamāṇena | śikṣayamāṇābhyām | śikṣayamāṇaiḥ |
Dative | śikṣayamāṇāya | śikṣayamāṇābhyām | śikṣayamāṇebhyaḥ |
Ablative | śikṣayamāṇāt | śikṣayamāṇābhyām | śikṣayamāṇebhyaḥ |
Genitive | śikṣayamāṇasya | śikṣayamāṇayoḥ | śikṣayamāṇānām |
Locative | śikṣayamāṇe | śikṣayamāṇayoḥ | śikṣayamāṇeṣu |