Declension table of śikṣita

Deva

MasculineSingularDualPlural
Nominativeśikṣitaḥ śikṣitau śikṣitāḥ
Vocativeśikṣita śikṣitau śikṣitāḥ
Accusativeśikṣitam śikṣitau śikṣitān
Instrumentalśikṣitena śikṣitābhyām śikṣitaiḥ śikṣitebhiḥ
Dativeśikṣitāya śikṣitābhyām śikṣitebhyaḥ
Ablativeśikṣitāt śikṣitābhyām śikṣitebhyaḥ
Genitiveśikṣitasya śikṣitayoḥ śikṣitānām
Locativeśikṣite śikṣitayoḥ śikṣiteṣu

Compound śikṣita -

Adverb -śikṣitam -śikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria