Conjugation tables of sṛj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsṛjāmi sṛjāvaḥ sṛjāmaḥ
Secondsṛjasi sṛjathaḥ sṛjatha
Thirdsṛjati sṛjataḥ sṛjanti


PassiveSingularDualPlural
Firstsṛjye sṛjyāvahe sṛjyāmahe
Secondsṛjyase sṛjyethe sṛjyadhve
Thirdsṛjyate sṛjyete sṛjyante


Imperfect

ActiveSingularDualPlural
Firstasṛjam asṛjāva asṛjāma
Secondasṛjaḥ asṛjatam asṛjata
Thirdasṛjat asṛjatām asṛjan


PassiveSingularDualPlural
Firstasṛjye asṛjyāvahi asṛjyāmahi
Secondasṛjyathāḥ asṛjyethām asṛjyadhvam
Thirdasṛjyata asṛjyetām asṛjyanta


Optative

ActiveSingularDualPlural
Firstsṛjeyam sṛjeva sṛjema
Secondsṛjeḥ sṛjetam sṛjeta
Thirdsṛjet sṛjetām sṛjeyuḥ


PassiveSingularDualPlural
Firstsṛjyeya sṛjyevahi sṛjyemahi
Secondsṛjyethāḥ sṛjyeyāthām sṛjyedhvam
Thirdsṛjyeta sṛjyeyātām sṛjyeran


Imperative

ActiveSingularDualPlural
Firstsṛjāni sṛjāva sṛjāma
Secondsṛja sṛjatam sṛjata
Thirdsṛjatu sṛjatām sṛjantu


PassiveSingularDualPlural
Firstsṛjyai sṛjyāvahai sṛjyāmahai
Secondsṛjyasva sṛjyethām sṛjyadhvam
Thirdsṛjyatām sṛjyetām sṛjyantām


Future

ActiveSingularDualPlural
Firstsrakṣyāmi srakṣyāvaḥ srakṣyāmaḥ
Secondsrakṣyasi srakṣyathaḥ srakṣyatha
Thirdsrakṣyati srakṣyataḥ srakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsraṣṭāsmi sraṣṭāsvaḥ sraṣṭāsmaḥ
Secondsraṣṭāsi sraṣṭāsthaḥ sraṣṭāstha
Thirdsraṣṭā sraṣṭārau sraṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstsasarja sasṛjiva sasṛjima
Secondsasarjitha sasṛjathuḥ sasṛja
Thirdsasarja sasṛjatuḥ sasṛjuḥ


Aorist

ActiveSingularDualPlural
Firstasrākṣam asrākṣva asrākṣma
Secondasrākṣīḥ asrāṣṭam asrāṣṭa
Thirdasrākṣīt asrāṣṭām asrākṣuḥ


PassiveSingularDualPlural
First
Second
Thirdasarji


Benedictive

ActiveSingularDualPlural
Firstsṛjyāsam sṛjyāsva sṛjyāsma
Secondsṛjyāḥ sṛjyāstam sṛjyāsta
Thirdsṛjyāt sṛjyāstām sṛjyāsuḥ

Participles

Past Passive Participle
sṛṣṭa m. n. sṛṣṭā f.

Past Active Participle
sṛṣṭavat m. n. sṛṣṭavatī f.

Present Active Participle
sṛjat m. n. sṛjantī f.

Present Passive Participle
sṛjyamāna m. n. sṛjyamānā f.

Future Active Participle
srakṣyat m. n. srakṣyantī f.

Future Passive Participle
sraṣṭavya m. n. sraṣṭavyā f.

Future Passive Participle
sṛjya m. n. sṛjyā f.

Future Passive Participle
sarjanīya m. n. sarjanīyā f.

Perfect Active Participle
sasṛjvas m. n. sasṛjuṣī f.

Indeclinable forms

Infinitive
sraṣṭum

Absolutive
sṛṣṭvā

Absolutive
-sṛjya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsarjayāmi sarjayāvaḥ sarjayāmaḥ
Secondsarjayasi sarjayathaḥ sarjayatha
Thirdsarjayati sarjayataḥ sarjayanti


MiddleSingularDualPlural
Firstsarjaye sarjayāvahe sarjayāmahe
Secondsarjayase sarjayethe sarjayadhve
Thirdsarjayate sarjayete sarjayante


PassiveSingularDualPlural
Firstsarjye sarjyāvahe sarjyāmahe
Secondsarjyase sarjyethe sarjyadhve
Thirdsarjyate sarjyete sarjyante


Imperfect

ActiveSingularDualPlural
Firstasarjayam asarjayāva asarjayāma
Secondasarjayaḥ asarjayatam asarjayata
Thirdasarjayat asarjayatām asarjayan


MiddleSingularDualPlural
Firstasarjaye asarjayāvahi asarjayāmahi
Secondasarjayathāḥ asarjayethām asarjayadhvam
Thirdasarjayata asarjayetām asarjayanta


PassiveSingularDualPlural
Firstasarjye asarjyāvahi asarjyāmahi
Secondasarjyathāḥ asarjyethām asarjyadhvam
Thirdasarjyata asarjyetām asarjyanta


Optative

ActiveSingularDualPlural
Firstsarjayeyam sarjayeva sarjayema
Secondsarjayeḥ sarjayetam sarjayeta
Thirdsarjayet sarjayetām sarjayeyuḥ


MiddleSingularDualPlural
Firstsarjayeya sarjayevahi sarjayemahi
Secondsarjayethāḥ sarjayeyāthām sarjayedhvam
Thirdsarjayeta sarjayeyātām sarjayeran


PassiveSingularDualPlural
Firstsarjyeya sarjyevahi sarjyemahi
Secondsarjyethāḥ sarjyeyāthām sarjyedhvam
Thirdsarjyeta sarjyeyātām sarjyeran


Imperative

ActiveSingularDualPlural
Firstsarjayāni sarjayāva sarjayāma
Secondsarjaya sarjayatam sarjayata
Thirdsarjayatu sarjayatām sarjayantu


MiddleSingularDualPlural
Firstsarjayai sarjayāvahai sarjayāmahai
Secondsarjayasva sarjayethām sarjayadhvam
Thirdsarjayatām sarjayetām sarjayantām


PassiveSingularDualPlural
Firstsarjyai sarjyāvahai sarjyāmahai
Secondsarjyasva sarjyethām sarjyadhvam
Thirdsarjyatām sarjyetām sarjyantām


Future

ActiveSingularDualPlural
Firstsarjayiṣyāmi sarjayiṣyāvaḥ sarjayiṣyāmaḥ
Secondsarjayiṣyasi sarjayiṣyathaḥ sarjayiṣyatha
Thirdsarjayiṣyati sarjayiṣyataḥ sarjayiṣyanti


MiddleSingularDualPlural
Firstsarjayiṣye sarjayiṣyāvahe sarjayiṣyāmahe
Secondsarjayiṣyase sarjayiṣyethe sarjayiṣyadhve
Thirdsarjayiṣyate sarjayiṣyete sarjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsarjayitāsmi sarjayitāsvaḥ sarjayitāsmaḥ
Secondsarjayitāsi sarjayitāsthaḥ sarjayitāstha
Thirdsarjayitā sarjayitārau sarjayitāraḥ

Participles

Past Passive Participle
sarjita m. n. sarjitā f.

Past Active Participle
sarjitavat m. n. sarjitavatī f.

Present Active Participle
sarjayat m. n. sarjayantī f.

Present Middle Participle
sarjayamāna m. n. sarjayamānā f.

Present Passive Participle
sarjyamāna m. n. sarjyamānā f.

Future Active Participle
sarjayiṣyat m. n. sarjayiṣyantī f.

Future Middle Participle
sarjayiṣyamāṇa m. n. sarjayiṣyamāṇā f.

Future Passive Participle
sarjya m. n. sarjyā f.

Future Passive Participle
sarjanīya m. n. sarjanīyā f.

Future Passive Participle
sarjayitavya m. n. sarjayitavyā f.

Indeclinable forms

Infinitive
sarjayitum

Absolutive
sarjayitvā

Absolutive
-sarjya

Periphrastic Perfect
sarjayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstsisṛkṣāmi sisṛkṣāvaḥ sisṛkṣāmaḥ
Secondsisṛkṣasi sisṛkṣathaḥ sisṛkṣatha
Thirdsisṛkṣati sisṛkṣataḥ sisṛkṣanti


PassiveSingularDualPlural
Firstsisṛkṣye sisṛkṣyāvahe sisṛkṣyāmahe
Secondsisṛkṣyase sisṛkṣyethe sisṛkṣyadhve
Thirdsisṛkṣyate sisṛkṣyete sisṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstasisṛkṣam asisṛkṣāva asisṛkṣāma
Secondasisṛkṣaḥ asisṛkṣatam asisṛkṣata
Thirdasisṛkṣat asisṛkṣatām asisṛkṣan


PassiveSingularDualPlural
Firstasisṛkṣye asisṛkṣyāvahi asisṛkṣyāmahi
Secondasisṛkṣyathāḥ asisṛkṣyethām asisṛkṣyadhvam
Thirdasisṛkṣyata asisṛkṣyetām asisṛkṣyanta


Optative

ActiveSingularDualPlural
Firstsisṛkṣeyam sisṛkṣeva sisṛkṣema
Secondsisṛkṣeḥ sisṛkṣetam sisṛkṣeta
Thirdsisṛkṣet sisṛkṣetām sisṛkṣeyuḥ


PassiveSingularDualPlural
Firstsisṛkṣyeya sisṛkṣyevahi sisṛkṣyemahi
Secondsisṛkṣyethāḥ sisṛkṣyeyāthām sisṛkṣyedhvam
Thirdsisṛkṣyeta sisṛkṣyeyātām sisṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstsisṛkṣāṇi sisṛkṣāva sisṛkṣāma
Secondsisṛkṣa sisṛkṣatam sisṛkṣata
Thirdsisṛkṣatu sisṛkṣatām sisṛkṣantu


PassiveSingularDualPlural
Firstsisṛkṣyai sisṛkṣyāvahai sisṛkṣyāmahai
Secondsisṛkṣyasva sisṛkṣyethām sisṛkṣyadhvam
Thirdsisṛkṣyatām sisṛkṣyetām sisṛkṣyantām


Future

ActiveSingularDualPlural
Firstsisṛkṣyāmi sisṛkṣyāvaḥ sisṛkṣyāmaḥ
Secondsisṛkṣyasi sisṛkṣyathaḥ sisṛkṣyatha
Thirdsisṛkṣyati sisṛkṣyataḥ sisṛkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsisṛkṣitāsmi sisṛkṣitāsvaḥ sisṛkṣitāsmaḥ
Secondsisṛkṣitāsi sisṛkṣitāsthaḥ sisṛkṣitāstha
Thirdsisṛkṣitā sisṛkṣitārau sisṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣiṣṛkṣa siṣiṣṛkṣiva siṣiṣṛkṣima
Secondsiṣiṣṛkṣitha siṣiṣṛkṣathuḥ siṣiṣṛkṣa
Thirdsiṣiṣṛkṣa siṣiṣṛkṣatuḥ siṣiṣṛkṣuḥ

Participles

Past Passive Participle
sisṛkṣita m. n. sisṛkṣitā f.

Past Active Participle
sisṛkṣitavat m. n. sisṛkṣitavatī f.

Present Active Participle
sisṛkṣat m. n. sisṛkṣantī f.

Present Passive Participle
sisṛkṣyamāṇa m. n. sisṛkṣyamāṇā f.

Future Active Participle
sisṛkṣyat m. n. sisṛkṣyantī f.

Future Passive Participle
sisṛkṣaṇīya m. n. sisṛkṣaṇīyā f.

Future Passive Participle
sisṛkṣya m. n. sisṛkṣyā f.

Future Passive Participle
sisṛkṣitavya m. n. sisṛkṣitavyā f.

Perfect Active Participle
siṣiṣṛkṣvas m. n. siṣiṣṛkṣuṣī f.

Indeclinable forms

Infinitive
sisṛkṣitum

Absolutive
sisṛkṣitvā

Absolutive
-sisṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria