Declension table of ?sṛjya

Deva

NeuterSingularDualPlural
Nominativesṛjyam sṛjye sṛjyāni
Vocativesṛjya sṛjye sṛjyāni
Accusativesṛjyam sṛjye sṛjyāni
Instrumentalsṛjyena sṛjyābhyām sṛjyaiḥ
Dativesṛjyāya sṛjyābhyām sṛjyebhyaḥ
Ablativesṛjyāt sṛjyābhyām sṛjyebhyaḥ
Genitivesṛjyasya sṛjyayoḥ sṛjyānām
Locativesṛjye sṛjyayoḥ sṛjyeṣu

Compound sṛjya -

Adverb -sṛjyam -sṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria