Declension table of ?sarjyamāna

Deva

NeuterSingularDualPlural
Nominativesarjyamānam sarjyamāne sarjyamānāni
Vocativesarjyamāna sarjyamāne sarjyamānāni
Accusativesarjyamānam sarjyamāne sarjyamānāni
Instrumentalsarjyamānena sarjyamānābhyām sarjyamānaiḥ
Dativesarjyamānāya sarjyamānābhyām sarjyamānebhyaḥ
Ablativesarjyamānāt sarjyamānābhyām sarjyamānebhyaḥ
Genitivesarjyamānasya sarjyamānayoḥ sarjyamānānām
Locativesarjyamāne sarjyamānayoḥ sarjyamāneṣu

Compound sarjyamāna -

Adverb -sarjyamānam -sarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria