Declension table of ?sarjita

Deva

NeuterSingularDualPlural
Nominativesarjitam sarjite sarjitāni
Vocativesarjita sarjite sarjitāni
Accusativesarjitam sarjite sarjitāni
Instrumentalsarjitena sarjitābhyām sarjitaiḥ
Dativesarjitāya sarjitābhyām sarjitebhyaḥ
Ablativesarjitāt sarjitābhyām sarjitebhyaḥ
Genitivesarjitasya sarjitayoḥ sarjitānām
Locativesarjite sarjitayoḥ sarjiteṣu

Compound sarjita -

Adverb -sarjitam -sarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria