Declension table of ?sasṛjvas

Deva

MasculineSingularDualPlural
Nominativesasṛjvān sasṛjvāṃsau sasṛjvāṃsaḥ
Vocativesasṛjvan sasṛjvāṃsau sasṛjvāṃsaḥ
Accusativesasṛjvāṃsam sasṛjvāṃsau sasṛjuṣaḥ
Instrumentalsasṛjuṣā sasṛjvadbhyām sasṛjvadbhiḥ
Dativesasṛjuṣe sasṛjvadbhyām sasṛjvadbhyaḥ
Ablativesasṛjuṣaḥ sasṛjvadbhyām sasṛjvadbhyaḥ
Genitivesasṛjuṣaḥ sasṛjuṣoḥ sasṛjuṣām
Locativesasṛjuṣi sasṛjuṣoḥ sasṛjvatsu

Compound sasṛjvat -

Adverb -sasṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria