Declension table of ?sṛjyamāna

Deva

NeuterSingularDualPlural
Nominativesṛjyamānam sṛjyamāne sṛjyamānāni
Vocativesṛjyamāna sṛjyamāne sṛjyamānāni
Accusativesṛjyamānam sṛjyamāne sṛjyamānāni
Instrumentalsṛjyamānena sṛjyamānābhyām sṛjyamānaiḥ
Dativesṛjyamānāya sṛjyamānābhyām sṛjyamānebhyaḥ
Ablativesṛjyamānāt sṛjyamānābhyām sṛjyamānebhyaḥ
Genitivesṛjyamānasya sṛjyamānayoḥ sṛjyamānānām
Locativesṛjyamāne sṛjyamānayoḥ sṛjyamāneṣu

Compound sṛjyamāna -

Adverb -sṛjyamānam -sṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria