Declension table of ?sisṛkṣyā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣyā sisṛkṣye sisṛkṣyāḥ
Vocativesisṛkṣye sisṛkṣye sisṛkṣyāḥ
Accusativesisṛkṣyām sisṛkṣye sisṛkṣyāḥ
Instrumentalsisṛkṣyayā sisṛkṣyābhyām sisṛkṣyābhiḥ
Dativesisṛkṣyāyai sisṛkṣyābhyām sisṛkṣyābhyaḥ
Ablativesisṛkṣyāyāḥ sisṛkṣyābhyām sisṛkṣyābhyaḥ
Genitivesisṛkṣyāyāḥ sisṛkṣyayoḥ sisṛkṣyāṇām
Locativesisṛkṣyāyām sisṛkṣyayoḥ sisṛkṣyāsu

Adverb -sisṛkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria