Declension table of ?sṛjya

Deva

MasculineSingularDualPlural
Nominativesṛjyaḥ sṛjyau sṛjyāḥ
Vocativesṛjya sṛjyau sṛjyāḥ
Accusativesṛjyam sṛjyau sṛjyān
Instrumentalsṛjyena sṛjyābhyām sṛjyaiḥ sṛjyebhiḥ
Dativesṛjyāya sṛjyābhyām sṛjyebhyaḥ
Ablativesṛjyāt sṛjyābhyām sṛjyebhyaḥ
Genitivesṛjyasya sṛjyayoḥ sṛjyānām
Locativesṛjye sṛjyayoḥ sṛjyeṣu

Compound sṛjya -

Adverb -sṛjyam -sṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria